शुक्रवार, 23 सितंबर 2011

त्रिपाठी भास्कराचार्य के संस्कृत गीत



सितवसन मितहसन मधुमितरसनवति
विधिरमणि तव न भव उपमितिमनुभवति
निगम -तिलकितवपुरुषशि तव दिवि लसति
यदुपनतदृशी विनतजगदधिचिति वसति
वटुवरटकुलमपि च वलदपचिति भवति
विधिरमणि तव न भव उपमितिमनुभवति ॥२॥

करकलित जपवलित मणिगुण उरु चलति
स हि सततमपि जगति शुभगतिमनुफलति
नवल मतिझरमिह तरलयति यतिमवति
विधिरमणि तव न भव उपमितिमनुभवति ॥३॥

तव ललितरव-तत कुकुभ परिमिलदुरसि
तरति सुतरतिनुलहरिरिव हिमसरसि
विबुधजनकृतसुकृतिरिहजनमभिभवति
विधिरमणि तव न भव उपमितिमनुभवति ॥४॥
त्रिपाठी भास्कराचार्य

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

यह ब्लॉग खोजें

my friends

ब्लॉग आर्काइव